Original

अहमप्येवमेवैनं लोकं जानाम्यशाश्वतम् ।कालाग्नावाहितं घोरे गुह्ये सततगेऽक्षरे ॥ ९२ ॥

Segmented

अहम् अपि एवम् एव एनम् लोकम् जानामि अशाश्वतम् काल-अग्नौ आहितम् घोरे गुह्ये सतत-गे ऽक्षरे

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
एवम् एवम् pos=i
एव एव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
अशाश्वतम् अशाश्वत pos=a,g=m,c=2,n=s
काल काल pos=n,comp=y
अग्नौ अग्नि pos=n,g=m,c=7,n=s
आहितम् आधा pos=va,g=m,c=2,n=s,f=part
घोरे घोर pos=a,g=m,c=7,n=s
गुह्ये गुह्य pos=a,g=m,c=7,n=s
सतत सतत pos=a,comp=y
गे pos=a,g=m,c=7,n=s
ऽक्षरे अक्षर pos=a,g=m,c=7,n=s