Original

सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी ।ब्रुवन्न व्यथसे स त्वं वाक्यं सत्यपराक्रम ॥ ९० ॥

Segmented

सा ते न व्यथते बुद्धिः अचला तत्त्व-दर्शिन् ब्रुवाणः न व्यथसे स त्वम् वाक्यम् सत्य-पराक्रमैः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
व्यथते व्यथ् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अचला अचल pos=a,g=f,c=1,n=s
तत्त्व तत्त्व pos=n,comp=y
दर्शिन् दर्शिन् pos=a,g=f,c=1,n=s
ब्रुवाणः ब्रू pos=va,g=m,c=1,n=s,f=part
pos=i
व्यथसे व्यथ् pos=v,p=2,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सत्य सत्य pos=a,comp=y
पराक्रमैः पराक्रम pos=n,g=m,c=8,n=s