Original

रुद्रैर्वसुभिरादित्यैरश्विभ्यामपि चर्षिभिः ।गन्धर्वैर्भुजगेन्द्रैश्च सिद्धैश्चान्यैर्वृतः प्रभुः ॥ ९ ॥

Segmented

रुद्रैः वसुभिः आदित्यैः अश्विभ्याम् अपि च ऋषिभिः गन्धर्वैः भुजग-इन्द्रैः च सिद्धैः च अन्यैः वृतः प्रभुः

Analysis

Word Lemma Parse
रुद्रैः रुद्र pos=n,g=m,c=3,n=p
वसुभिः वसु pos=n,g=m,c=3,n=p
आदित्यैः आदित्य pos=n,g=m,c=3,n=p
अश्विभ्याम् अश्विन् pos=n,g=m,c=3,n=d
अपि अपि pos=i
pos=i
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
भुजग भुजग pos=n,comp=y
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
pos=i
सिद्धैः सिद्ध pos=n,g=m,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
प्रभुः प्रभु pos=a,g=m,c=1,n=s