Original

सवज्रमुद्यतं बाहुं दृष्ट्वा पाशांश्च वारुणान् ।कस्येह न व्यथेद्बुद्धिर्मृत्योरपि जिघांसतः ॥ ८९ ॥

Segmented

स वज्रम् उद्यतम् बाहुम् दृष्ट्वा पाशान् च वारुणान् कस्य इह न व्यथेद् बुद्धिः मृत्योः अपि जिघांसतः

Analysis

Word Lemma Parse
pos=i
वज्रम् वज्र pos=n,g=m,c=2,n=s
उद्यतम् उद्यम् pos=va,g=m,c=2,n=s,f=part
बाहुम् बाहु pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पाशान् पाश pos=n,g=m,c=2,n=p
pos=i
वारुणान् वारुण pos=a,g=m,c=2,n=p
कस्य pos=n,g=m,c=6,n=s
इह इह pos=i
pos=i
व्यथेद् व्यथ् pos=v,p=3,n=s,l=vidhilin
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
अपि अपि pos=i
जिघांसतः जिघांस् pos=va,g=m,c=6,n=s,f=part