Original

यदा हि शोचतां शोको व्यसनं नापकर्षति ।सामर्थ्यं शोचतो नास्ति नाद्य शोचाम्यहं ततः ॥ ८७ ॥

Segmented

यदा हि शोचताम् शोको व्यसनम् न अपकर्षति सामर्थ्यम् शोचतो न अस्ति न अद्य शोचामि अहम् ततः

Analysis

Word Lemma Parse
यदा यदा pos=i
हि हि pos=i
शोचताम् शुच् pos=va,g=m,c=6,n=p,f=part
शोको शोक pos=n,g=m,c=1,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
pos=i
अपकर्षति अपकृष् pos=v,p=3,n=s,l=lat
सामर्थ्यम् सामर्थ्य pos=n,g=n,c=1,n=s
शोचतो शुच् pos=va,g=m,c=6,n=s,f=part
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
अद्य अद्य pos=i
शोचामि शुच् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
ततः ततस् pos=i