Original

न च कालेन कालज्ञः स्पृष्टः शोचितुमर्हति ।तेन शक्र न शोचामि नास्ति शोके सहायता ॥ ८६ ॥

Segmented

न च कालेन काल-ज्ञः स्पृष्टः शोचितुम् अर्हति तेन शक्र न शोचामि न अस्ति शोके सहाय-ता

Analysis

Word Lemma Parse
pos=i
pos=i
कालेन काल pos=n,g=m,c=3,n=s
काल काल pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
स्पृष्टः स्पृश् pos=va,g=m,c=1,n=s,f=part
शोचितुम् शुच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
तेन तेन pos=i
शक्र शक्र pos=n,g=m,c=8,n=s
pos=i
शोचामि शुच् pos=v,p=1,n=s,l=lat
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
शोके शोक pos=n,g=m,c=7,n=s
सहाय सहाय pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s