Original

नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः ।सोऽयं पचति कालो मां वृक्षे फलमिवागतम् ॥ ८४ ॥

Segmented

न अहम् कर्ता न कर्ता त्वम् कर्ता यः तु सदा प्रभुः सो ऽयम् पचति कालो माम् वृक्षे फलम् इव आगतम्

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
कर्ता कर्तृ pos=a,g=m,c=1,n=s
pos=i
कर्ता कर्तृ pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कर्ता कर्तृ pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
सदा सदा pos=i
प्रभुः प्रभु pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
पचति पच् pos=v,p=3,n=s,l=lat
कालो काल pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
वृक्षे वृक्ष pos=n,g=m,c=7,n=s
फलम् फल pos=n,g=n,c=2,n=s
इव इव pos=i
आगतम् आगम् pos=va,g=n,c=2,n=s,f=part