Original

लाभालाभौ सुखं दुःखं कामक्रोधौ भवाभवौ ।वधो बन्धः प्रमोक्षश्च सर्वं कालेन लभ्यते ॥ ८३ ॥

Segmented

लाभ-अलाभौ सुखम् दुःखम् काम-क्रोधौ भव-अभवौ वधो बन्धः प्रमोक्षः च सर्वम् कालेन लभ्यते

Analysis

Word Lemma Parse
लाभ लाभ pos=n,comp=y
अलाभौ अलाभ pos=n,g=m,c=1,n=d
सुखम् सुख pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=1,n=d
भव भव pos=n,comp=y
अभवौ अभव pos=n,g=m,c=1,n=d
वधो वध pos=n,g=m,c=1,n=s
बन्धः बन्ध pos=n,g=m,c=1,n=s
प्रमोक्षः प्रमोक्ष pos=n,g=m,c=1,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
कालेन काल pos=n,g=m,c=3,n=s
लभ्यते लभ् pos=v,p=3,n=s,l=lat