Original

अयं स पुरुषः श्यामो लोकस्य दुरतिक्रमः ।बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा ॥ ८२ ॥

Segmented

अयम् स पुरुषः श्यामो लोकस्य दुरतिक्रमः बद्ध्वा तिष्ठति माम् रौद्रः पशुम् रशनया यथा

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
श्यामो श्याम pos=a,g=m,c=1,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
दुरतिक्रमः दुरतिक्रम pos=a,g=m,c=1,n=s
बद्ध्वा बन्ध् pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
रौद्रः रौद्र pos=a,g=m,c=1,n=s
पशुम् पशु pos=n,g=m,c=2,n=s
रशनया रशना pos=n,g=f,c=3,n=s
यथा यथा pos=i