Original

न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः ।तेन त्वा मर्षये शक्र दुर्मर्षणतरस्त्वया ॥ ८० ॥

Segmented

न तु विक्रम-कालः ऽयम् क्षमा-कालः ऽयम् आगतः तेन त्वा मर्षये शक्र दुर्मर्षणतरः त्वया

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
विक्रम विक्रम pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
क्षमा क्षमा pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
तेन तेन pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
मर्षये मर्षय् pos=v,p=1,n=s,l=lat
शक्र शक्र pos=n,g=m,c=8,n=s
दुर्मर्षणतरः दुर्मर्षणतर pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s