Original

किं नु शक्यं मया कर्तुं यत्कालो दुरतिक्रमः ।न हि त्वां नोत्सहे हन्तुं सवज्रमपि मुष्टिना ॥ ७९ ॥

Segmented

किम् नु शक्यम् मया कर्तुम् यत् कालो दुरतिक्रमः न हि त्वाम् न उत्सहे हन्तुम् स वज्रम् अपि मुष्टिना

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कर्तुम् कृ pos=vi
यत् यत् pos=i
कालो काल pos=n,g=m,c=1,n=s
दुरतिक्रमः दुरतिक्रम pos=a,g=m,c=1,n=s
pos=i
हि हि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
हन्तुम् हन् pos=vi
pos=i
वज्रम् वज्र pos=n,g=m,c=2,n=s
अपि अपि pos=i
मुष्टिना मुष्टि pos=n,g=m,c=3,n=s