Original

पर्वताश्चासकृत्क्षिप्ताः सवनाः सवनौकसः ।सटङ्कशिखरा घोराः समरे मूर्ध्नि ते मया ॥ ७८ ॥

Segmented

पर्वताः च असकृत् क्षिप्ताः स वनाः स वनौकस् स टङ्क-शिखराः घोराः समरे मूर्ध्नि ते मया

Analysis

Word Lemma Parse
पर्वताः पर्वत pos=n,g=m,c=1,n=p
pos=i
असकृत् असकृत् pos=i
क्षिप्ताः क्षिप् pos=va,g=m,c=1,n=p,f=part
pos=i
वनाः वन pos=n,g=m,c=1,n=p
pos=i
वनौकस् वनौकस् pos=n,g=m,c=1,n=p
pos=i
टङ्क टङ्क pos=n,comp=y
शिखराः शिखर pos=n,g=m,c=1,n=p
घोराः घोर pos=a,g=m,c=1,n=p
समरे समर pos=n,g=n,c=7,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s