Original

त्वमेव शक्र जानासि देवासुरसमागमे ।समेता विबुधा भग्नास्तरसा समरे मया ॥ ७७ ॥

Segmented

त्वम् एव शक्र जानासि देव-असुर-समागमे समेता विबुधा भग्नाः तरसा समरे मया

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
शक्र शक्र pos=n,g=m,c=8,n=s
जानासि ज्ञा pos=v,p=2,n=s,l=lat
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s
समेता समे pos=va,g=m,c=1,n=p,f=part
विबुधा विबुध pos=n,g=m,c=1,n=p
भग्नाः भञ्ज् pos=va,g=m,c=1,n=p,f=part
तरसा तरस् pos=n,g=n,c=3,n=s
समरे समर pos=n,g=n,c=7,n=s
मया मद् pos=n,g=,c=3,n=s