Original

त्वमेव हि पुरा वेत्थ यत्तदा पौरुषं मम ।समरेषु च विक्रान्तं पर्याप्तं तन्निदर्शनम् ॥ ७५ ॥

Segmented

त्वम् एव हि पुरा वेत्थ यत् तदा पौरुषम् मम समरेषु च विक्रान्तम् पर्याप्तम् तद्-निदर्शनम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
हि हि pos=i
पुरा पुरा pos=i
वेत्थ विद् pos=v,p=2,n=s,l=lit
यत् यद् pos=n,g=n,c=1,n=s
तदा तदा pos=i
पौरुषम् पौरुष pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
समरेषु समर pos=n,g=m,c=7,n=p
pos=i
विक्रान्तम् विक्रम् pos=va,g=n,c=1,n=s,f=part
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,comp=y
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s