Original

त्वमेव हीन्द्र वेत्थास्मान्वेदाहं त्वां च वासव ।विकत्थसे मां किं बद्धं कालेन निरपत्रप ॥ ७४ ॥

Segmented

त्वम् एव हि इन्द्र वेत्थ अस्मान् वेद अहम् त्वाम् च वासव विकत्थसे माम् किम् बद्धम् कालेन निरपत्रप

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
हि हि pos=i
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
वेत्थ विद् pos=v,p=2,n=s,l=lit
अस्मान् मद् pos=n,g=m,c=2,n=p
वेद विद् pos=v,p=1,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
वासव वासव pos=n,g=m,c=8,n=s
विकत्थसे विकत्थ् pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
किम् किम् pos=i
बद्धम् बन्ध् pos=va,g=m,c=2,n=s,f=part
कालेन काल pos=n,g=m,c=3,n=s
निरपत्रप निरपत्रप pos=a,g=m,c=8,n=s