Original

नाशं विनाशमैश्वर्यं सुखदुःखे भवाभवौ ।विद्वान्प्राप्यैवमत्यर्थं न प्रहृष्येन्न च व्यथेत् ॥ ७३ ॥

Segmented

नाशम् विनाशम् ऐश्वर्यम् सुख-दुःखे भव-अभवौ विद्वान् प्राप्य एवम् अत्यर्थम् न प्रहृष्येत् न च व्यथेत्

Analysis

Word Lemma Parse
नाशम् नाश pos=n,g=m,c=2,n=s
विनाशम् विनाश pos=n,g=m,c=2,n=s
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=2,n=d
भव भव pos=n,comp=y
अभवौ अभव pos=n,g=m,c=2,n=d
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
एवम् एवम् pos=i
अत्यर्थम् अत्यर्थम् pos=i
pos=i
प्रहृष्येत् प्रहृष् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
व्यथेत् व्यथ् pos=v,p=3,n=s,l=vidhilin