Original

किं हि कृत्वा त्वमिन्द्रोऽद्य किं हि कृत्वा च्युता वयम् ।कालः कर्ता विकर्ता च सर्वमन्यदकारणम् ॥ ७२ ॥

Segmented

किम् हि कृत्वा त्वम् इन्द्रो ऽद्य किम् हि कृत्वा च्युता वयम् कालः कर्ता विकर्ता च सर्वम् अन्यद् अकारणम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
हि हि pos=i
कृत्वा कृ pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
किम् pos=n,g=n,c=2,n=s
हि हि pos=i
कृत्वा कृ pos=vi
च्युता च्यु pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
कालः काल pos=n,g=m,c=1,n=s
कर्ता कर्तृ pos=a,g=m,c=1,n=s
विकर्ता विकर्तृ pos=n,g=m,c=1,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
अकारणम् अकारण pos=n,g=n,c=1,n=s