Original

यत्तद्वर्षसहस्रान्तं पूर्णं भवितुमर्हति ।यथा मे सर्वगात्राणि नस्वस्थानि हतौजसः ॥ ७० ॥

Segmented

यत् तद् वर्ष-सहस्र-अन्तम् पूर्णम् भवितुम् अर्हति यथा मे सर्व-गात्राणि न स्वस्थानि हत-ओजसः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
वर्ष वर्ष pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
अन्तम् अन्त pos=n,g=n,c=1,n=s
पूर्णम् पृ pos=va,g=n,c=1,n=s,f=part
भवितुम् भू pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
मे मद् pos=n,g=,c=6,n=s
सर्व सर्व pos=n,comp=y
गात्राणि गात्र pos=n,g=n,c=1,n=p
pos=i
स्वस्थानि स्वस्थ pos=a,g=n,c=1,n=p
हत हन् pos=va,comp=y,f=part
ओजसः ओजस् pos=n,g=m,c=6,n=s