Original

वृत्ते देवासुरे युद्धे दैत्यदानवसंक्षये ।विष्णुक्रान्तेषु लोकेषु देवराजे शतक्रतौ ॥ ७ ॥

Segmented

वृत्ते देवासुरे युद्धे दैत्य-दानव-संक्षये विष्णु-क्रान्तेषु लोकेषु देवराजे शतक्रतौ

Analysis

Word Lemma Parse
वृत्ते वृत् pos=va,g=n,c=7,n=s,f=part
देवासुरे देवासुर pos=a,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
दैत्य दैत्य pos=n,comp=y
दानव दानव pos=n,comp=y
संक्षये संक्षय pos=n,g=m,c=7,n=s
विष्णु विष्णु pos=n,comp=y
क्रान्तेषु क्रम् pos=va,g=m,c=7,n=p,f=part
लोकेषु लोक pos=n,g=m,c=7,n=p
देवराजे देवराज pos=n,g=m,c=7,n=s
शतक्रतौ शतक्रतु pos=n,g=m,c=7,n=s