Original

को हि स्थातुमलं लोके क्रुद्धस्य मम संयुगे ।कालस्तु बलवान्प्राप्तस्तेन तिष्ठसि वासव ॥ ६९ ॥

Segmented

को हि स्थातुम् अलम् लोके क्रुद्धस्य मम संयुगे कालः तु बलवान् प्राप्तः तेन तिष्ठसि वासव

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
स्थातुम् स्था pos=vi
अलम् अलम् pos=i
लोके लोक pos=n,g=m,c=7,n=s
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
कालः काल pos=n,g=m,c=1,n=s
तु तु pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
तेन तेन pos=i
तिष्ठसि स्था pos=v,p=2,n=s,l=lat
वासव वासव pos=n,g=m,c=8,n=s