Original

मां चेदभ्यागतः कालः सदायुक्तमतन्द्रितम् ।क्षमस्व नचिरादिन्द्र त्वामप्युपगमिष्यति ॥ ६६ ॥

Segmented

माम् चेद् अभ्यागतः कालः सदा युक्तम् अतन्द्रितम् क्षमस्व नचिराद् इन्द्र त्वाम् अपि उपगमिष्यति

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
चेद् चेद् pos=i
अभ्यागतः अभ्यागम् pos=va,g=m,c=1,n=s,f=part
कालः काल pos=n,g=m,c=1,n=s
सदा सदा pos=i
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
अतन्द्रितम् अतन्द्रित pos=a,g=m,c=2,n=s
क्षमस्व क्षम् pos=v,p=2,n=s,l=lot
नचिराद् नचिरात् pos=i
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अपि अपि pos=i
उपगमिष्यति उपगम् pos=v,p=3,n=s,l=lrt