Original

शोककाले शुचो मा त्वं हर्षकाले च मा हृषः ।अतीतानागते हित्वा प्रत्युत्पन्नेन वर्तय ॥ ६५ ॥

Segmented

शोक-काले शुचो मा त्वम् हर्ष-काले च मा हृषः अतीत-अनागते हित्वा प्रत्युत्पन्नेन वर्तय

Analysis

Word Lemma Parse
शोक शोक pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
शुचो शुच् pos=v,p=2,n=s,l=lun_unaug
मा मा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
हर्ष हर्ष pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
pos=i
मा मा pos=i
हृषः हृष् pos=v,p=2,n=s,l=lun_unaug
अतीत अती pos=va,comp=y,f=part
अनागते अनागत pos=a,g=n,c=2,n=d
हित्वा हा pos=vi
प्रत्युत्पन्नेन प्रत्युत्पद् pos=va,g=n,c=3,n=s,f=part
वर्तय वर्तय् pos=v,p=2,n=s,l=lot