Original

मुञ्चेच्छां कामभोगेषु मुञ्चेमं श्रीभवं मदम् ।एवं स्वराज्यनाशे त्वं शोकं संप्रसहिष्यसि ॥ ६४ ॥

Segmented

मुञ्च इच्छाम् काम-भोगेषु मुञ्च इमम् श्री-भवम् मदम् एवम् स्व-राज्य-नाशे त्वम् शोकम् सम्प्रसहिष्यसि

Analysis

Word Lemma Parse
मुञ्च मुच् pos=v,p=2,n=s,l=lot
इच्छाम् इच्छा pos=n,g=f,c=2,n=s
काम काम pos=n,comp=y
भोगेषु भोग pos=n,g=m,c=7,n=p
मुञ्च मुच् pos=v,p=2,n=s,l=lot
इमम् इदम् pos=n,g=m,c=2,n=s
श्री श्री pos=n,comp=y
भवम् भव pos=n,g=m,c=2,n=s
मदम् मद pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
स्व स्व pos=a,comp=y
राज्य राज्य pos=n,comp=y
नाशे नाश pos=n,g=m,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
शोकम् शोक pos=n,g=m,c=2,n=s
सम्प्रसहिष्यसि सम्प्रसह् pos=v,p=2,n=s,l=lrt