Original

त्वं चैवेमां यदा भुक्त्वा पृथिवीं त्यक्ष्यसे पुनः ।न शक्ष्यसि तदा शक्र नियन्तुं शोकमात्मनः ॥ ६३ ॥

Segmented

त्वम् च एव इमाम् यदा भुक्त्वा पृथिवीम् त्यक्ष्यसे पुनः न शक्ष्यसि तदा शक्र नियन्तुम् शोकम् आत्मनः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
यदा यदा pos=i
भुक्त्वा भुज् pos=vi
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
त्यक्ष्यसे त्यज् pos=v,p=2,n=s,l=lrt
पुनः पुनर् pos=i
pos=i
शक्ष्यसि शक् pos=v,p=2,n=s,l=lrt
तदा तदा pos=i
शक्र शक्र pos=n,g=m,c=8,n=s
नियन्तुम् नियम् pos=vi
शोकम् शोक pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s