Original

सर्वे सत्यव्रतपराः सर्वे कामविहारिणः ।सर्वे वेदव्रतपराः सर्वे चासन्बहुश्रुताः ॥ ५९ ॥

Segmented

सर्वे सत्य-व्रत-परे सर्वे काम-विहारिणः सर्वे वेद-व्रत-परे सर्वे च आसन् बहु-श्रुताः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
व्रत व्रत pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
काम काम pos=n,comp=y
विहारिणः विहारिन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
व्रत व्रत pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
बहु बहु pos=a,comp=y
श्रुताः श्रुत pos=n,g=m,c=1,n=p