Original

सर्वे मायाशतधराः सर्वे ते कामचारिणः ।सर्वे समरमासाद्य न श्रूयन्ते पराजिताः ॥ ५८ ॥

Segmented

सर्वे माया-शत-धराः सर्वे ते काम-चारिणः सर्वे समरम् आसाद्य न श्रूयन्ते पराजिताः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
माया माया pos=n,comp=y
शत शत pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
काम काम pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
समरम् समर pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
pos=i
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
पराजिताः पराजि pos=va,g=m,c=1,n=p,f=part