Original

अन्तरिक्षचराः सर्वे सर्वेऽभिमुखयोधिनः ।सर्वे संहननोपेताः सर्वे परिघबाहवः ॥ ५७ ॥

Segmented

अन्तरिक्ष-चराः सर्वे सर्वे अभिमुख-योधिनः सर्वे संहनन-उपेताः सर्वे परिघ-बाहवः

Analysis

Word Lemma Parse
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
चराः चर pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
अभिमुख अभिमुख pos=a,comp=y
योधिनः योधिन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
संहनन संहनन pos=n,comp=y
उपेताः उपे pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
परिघ परिघ pos=n,comp=y
बाहवः बाहु pos=n,g=m,c=1,n=p