Original

सर्वैः क्रतुशतैरिष्टं न त्वमेकः शतक्रतुः ।सर्वे धर्मपराश्चासन्सर्वे सततसत्रिणः ॥ ५६ ॥

Segmented

सर्वैः क्रतु-शतैः इष्टम् न त्वम् एकः शतक्रतुः सर्वे धर्म-परे च आसन् सर्वे सतत-सत्त्रिणः

Analysis

Word Lemma Parse
सर्वैः सर्व pos=n,g=m,c=3,n=p
क्रतु क्रतु pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
इष्टम् यज् pos=va,g=n,c=1,n=s,f=part
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
सतत सतत pos=a,comp=y
सत्त्रिणः सत्त्रिन् pos=n,g=m,c=1,n=p