Original

बहवः पूर्वदैत्येन्द्राः संत्यज्य पृथिवीं गताः ।कालेनाभ्याहताः सर्वे कालो हि बलवत्तरः ॥ ५५ ॥

Segmented

बहवः पूर्व-दैत्य-इन्द्राः संत्यज्य पृथिवीम् गताः कालेन अभ्याहताः सर्वे कालो हि बलवत्तरः

Analysis

Word Lemma Parse
बहवः बहु pos=a,g=m,c=1,n=p
पूर्व पूर्व pos=n,comp=y
दैत्य दैत्य pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
संत्यज्य संत्यज् pos=vi
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
कालेन काल pos=n,g=m,c=3,n=s
अभ्याहताः अभ्याहन् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
कालो काल pos=n,g=m,c=1,n=s
हि हि pos=i
बलवत्तरः बलवत्तर pos=a,g=m,c=1,n=s