Original

हिरण्यकशिपुश्चैव कैटभश्चैव दानवः ।दैत्याश्च कालखञ्जाश्च सर्वे ते नैरृतैः सह ॥ ५३ ॥

Segmented

हिरण्यकशिपुः च एव कैटभः च एव दानवः दैत्याः च काल-खञ्जाः च सर्वे ते नैरृतैः सह

Analysis

Word Lemma Parse
हिरण्यकशिपुः हिरण्यकशिपु pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कैटभः कैटभ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
दानवः दानव pos=n,g=m,c=1,n=s
दैत्याः दैत्य pos=n,g=m,c=1,n=p
pos=i
काल काल pos=n,comp=y
खञ्जाः खञ्ज pos=a,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
नैरृतैः नैरृत pos=n,g=m,c=3,n=p
सह सह pos=i