Original

रित्थाहुत्थौ वीरताम्रौ वराहाश्वो रुचिः प्रभुः ।विश्वजित्प्रतिशौरिश्च वृषाण्डो विष्करो मधुः ॥ ५२ ॥

Segmented

वीरताम्रौ वराहाश्वो रुचिः विश्वजित् प्रतिशौरि च वृषाण्डो विष्करो मधुः

Analysis

Word Lemma Parse
वीरताम्रौ वराहाश्व pos=n,g=m,c=1,n=s
वराहाश्वो रुचि pos=n,g=m,c=1,n=s
रुचिः प्रभु pos=a,g=m,c=1,n=s
विश्वजित् विश्वजित् pos=n,g=m,c=1,n=s
प्रतिशौरि प्रतिशौरि pos=n,g=m,c=1,n=s
pos=i
वृषाण्डो वृषाण्ड pos=n,g=m,c=1,n=s
विष्करो विष्कर pos=n,g=m,c=1,n=s
मधुः मधु pos=n,g=m,c=1,n=s