Original

सत्येषुरृषभो राहुः कपिलाश्वो विरूपकः ।बाणः कार्तस्वरो वह्निर्विश्वदंष्ट्रोऽथ नैरृतः ॥ ५१ ॥

Segmented

सत्येषुः ऋषभो राहुः कपिलाश्वो विरूपकः बाणः कार्तस्वरो वह्निः विश्वदंष्ट्रो ऽथ नैरृतः

Analysis

Word Lemma Parse
सत्येषुः सत्येषु pos=n,g=m,c=1,n=s
ऋषभो ऋषभ pos=n,g=m,c=1,n=s
राहुः राहु pos=n,g=m,c=1,n=s
कपिलाश्वो कपिलाश्व pos=n,g=m,c=1,n=s
विरूपकः विरूपक pos=n,g=m,c=1,n=s
बाणः बाण pos=n,g=m,c=1,n=s
कार्तस्वरो कार्त्तस्वर pos=n,g=m,c=1,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
विश्वदंष्ट्रो विश्वदंष्ट्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
नैरृतः नैरृत pos=n,g=m,c=1,n=s