Original

प्रह्रादो नमुचिर्दक्षो विप्रचित्तिर्विरोचनः ।ह्रीनिषेधः सुहोत्रश्च भूरिहा पुष्पवान्वृषः ॥ ५० ॥

Segmented

प्रह्रादो नमुचिः दक्षो विप्रचित्तिः विरोचनः ह्रीनिषेधः सुहोत्रः च भूरिहा पुष्पवान् वृषः

Analysis

Word Lemma Parse
प्रह्रादो प्रह्राद pos=n,g=m,c=1,n=s
नमुचिः नमुचि pos=n,g=m,c=1,n=s
दक्षो दक्ष pos=n,g=m,c=1,n=s
विप्रचित्तिः विप्रचित्ति pos=n,g=m,c=1,n=s
विरोचनः विरोचन pos=n,g=m,c=1,n=s
ह्रीनिषेधः ह्रीनिषेध pos=n,g=m,c=1,n=s
सुहोत्रः सुहोत्र pos=n,g=m,c=1,n=s
pos=i
भूरिहा भूरिहन् pos=n,g=m,c=1,n=s
पुष्पवान् पुष्पवन्त् pos=n,g=m,c=1,n=s
वृषः वृष pos=n,g=m,c=1,n=s