Original

यस्य राज्ञो नरास्तात सात्त्विकीं वृत्तिमास्थिताः ।तस्य स्थैर्यं च धैर्यं च व्यवसायश्च कर्मसु ॥ ५ ॥

Segmented

यस्य राज्ञो नराः तात सात्त्विकीम् वृत्तिम् आस्थिताः तस्य स्थैर्यम् च धैर्यम् च व्यवसायः च कर्मसु

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
नराः नर pos=n,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
सात्त्विकीम् सात्त्विक pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
स्थैर्यम् स्थैर्य pos=n,g=n,c=1,n=s
pos=i
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
pos=i
व्यवसायः व्यवसाय pos=n,g=m,c=1,n=s
pos=i
कर्मसु कर्मन् pos=n,g=n,c=7,n=p