Original

पृथुरैलो मयो भौमो नरकः शम्बरस्तथा ।अश्वग्रीवः पुलोमा च स्वर्भानुरमितध्वजः ॥ ४९ ॥

Segmented

पृथुः ऐलो मयो भौमो नरकः शम्बरः तथा अश्वग्रीवः पुलोमा च स्वर्भानुः अमितध्वजः

Analysis

Word Lemma Parse
पृथुः पृथु pos=n,g=m,c=1,n=s
ऐलो ऐल pos=n,g=m,c=1,n=s
मयो मय pos=n,g=m,c=1,n=s
भौमो भौम pos=n,g=m,c=1,n=s
नरकः नरक pos=n,g=m,c=1,n=s
शम्बरः शम्बर pos=n,g=m,c=1,n=s
तथा तथा pos=i
अश्वग्रीवः अश्वग्रीव pos=n,g=m,c=1,n=s
पुलोमा पुलोमन् pos=n,g=m,c=1,n=s
pos=i
स्वर्भानुः स्वर्भानु pos=n,g=m,c=1,n=s
अमितध्वजः अमितध्वज pos=n,g=m,c=1,n=s