Original

राजलोका ह्यतिक्रान्ता यान्न संख्यातुमुत्सहे ।त्वत्तो बहुतराश्चान्ये भविष्यन्ति पुरंदर ॥ ४७ ॥

Segmented

राज-लोकाः हि अतिक्रान्ताः यान् न संख्यातुम् उत्सहे त्वत्तो बहुतराः च अन्ये भविष्यन्ति पुरंदर

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
लोकाः लोक pos=n,g=m,c=1,n=p
हि हि pos=i
अतिक्रान्ताः अतिक्रम् pos=va,g=m,c=1,n=p,f=part
यान् यद् pos=n,g=m,c=2,n=p
pos=i
संख्यातुम् संख्या pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
बहुतराः बहुतर pos=a,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
पुरंदर पुरंदर pos=n,g=m,c=8,n=s