Original

कंचित्कालमियं स्थित्वा त्वयि वासव चञ्चला ।गौर्निपानमिवोत्सृज्य पुनरन्यं गमिष्यति ॥ ४६ ॥

Segmented

कंचित् कालम् इयम् स्थित्वा त्वयि वासव चञ्चला गौः निपानम् इव उत्सृज्य पुनः अन्यम् गमिष्यति

Analysis

Word Lemma Parse
कंचित् कश्चित् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
स्थित्वा स्था pos=vi
त्वयि त्वद् pos=n,g=,c=7,n=s
वासव वासव pos=n,g=m,c=8,n=s
चञ्चला चञ्चल pos=a,g=f,c=1,n=s
गौः गो pos=n,g=,c=1,n=s
निपानम् निपान pos=n,g=n,c=2,n=s
इव इव pos=i
उत्सृज्य उत्सृज् pos=vi
पुनः पुनर् pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt