Original

अविश्वास्ये विश्वसिषि मन्यसे चाध्रुवं ध्रुवम् ।ममेयमिति मोहात्त्वं राजश्रियमभीप्ससि ॥ ४४ ॥

Segmented

अविश्वास्ये विश्वसिषि मन्यसे च अध्रुवम् ध्रुवम् मे इयम् इति मोहात् त्वम् राज-श्रियम् अभीप्ससि

Analysis

Word Lemma Parse
अविश्वास्ये अविश्वास्य pos=a,g=n,c=7,n=s
विश्वसिषि विश्वस् pos=v,p=2,n=s,l=lat
मन्यसे मन् pos=v,p=2,n=s,l=lat
pos=i
अध्रुवम् अध्रुव pos=a,g=n,c=2,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
इति इति pos=i
मोहात् मोह pos=n,g=m,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
राज राजन् pos=n,comp=y
श्रियम् श्री pos=n,g=f,c=2,n=s
अभीप्ससि अभीप्स् pos=v,p=2,n=s,l=lat