Original

न चेदमचलं स्थानमनन्तं वापि कस्यचित् ।त्वं तु बालिशया बुद्ध्या ममेदमिति मन्यसे ॥ ४३ ॥

Segmented

न च इदम् अचलम् स्थानम् अनन्तम् वा अपि कस्यचित् त्वम् तु बालिशया बुद्ध्या मे इदम् इति मन्यसे

Analysis

Word Lemma Parse
pos=i
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अचलम् अचल pos=a,g=n,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
अनन्तम् अनन्त pos=a,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
बालिशया बालिश pos=a,g=f,c=3,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
इति इति pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat