Original

इदं तु लब्ध्वा त्वं स्थानमात्मानं बहु मन्यसे ।सर्वभूतभवं देवं ब्रह्माणमिव शाश्वतम् ॥ ४२ ॥

Segmented

इदम् तु लब्ध्वा त्वम् स्थानम् आत्मानम् बहु मन्यसे सर्व-भूत-भवम् देवम् ब्रह्माणम् इव शाश्वतम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
तु तु pos=i
लब्ध्वा लभ् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
भवम् भव pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
इव इव pos=i
शाश्वतम् शाश्वत pos=a,g=m,c=2,n=s