Original

बहूनीन्द्रसहस्राणि दैतेयानां युगे युगे ।अभ्यतीतानि कालेन कालो हि दुरतिक्रमः ॥ ४१ ॥

Segmented

बहूनि इन्द्र-सहस्राणि दैतेयानाम् युगे युगे अभ्यतीतानि कालेन कालो हि दुरतिक्रमः

Analysis

Word Lemma Parse
बहूनि बहु pos=a,g=n,c=1,n=p
इन्द्र इन्द्र pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
दैतेयानाम् दैतेय pos=n,g=m,c=6,n=p
युगे युग pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s
अभ्यतीतानि अभ्यती pos=va,g=n,c=1,n=p,f=part
कालेन काल pos=n,g=m,c=3,n=s
कालो काल pos=n,g=m,c=1,n=s
हि हि pos=i
दुरतिक्रमः दुरतिक्रम pos=a,g=m,c=1,n=s