Original

त्वामप्येवं सुदुर्धर्षं ज्वलन्तं परया श्रिया ।काले परिणते कालः कालयिष्यति मामिव ॥ ४० ॥

Segmented

त्वाम् अपि एवम् सु दुर्धर्षम् ज्वलन्तम् परया श्रिया काले परिणते कालः कालयिष्यति माम् इव

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
अपि अपि pos=i
एवम् एवम् pos=i
सु सु pos=i
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
परया पर pos=n,g=f,c=3,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
काले काल pos=n,g=m,c=7,n=s
परिणते परिणम् pos=va,g=m,c=7,n=s,f=part
कालः काल pos=n,g=m,c=1,n=s
कालयिष्यति कालय् pos=v,p=3,n=s,l=lrt
माम् मद् pos=n,g=,c=2,n=s
इव इव pos=i