Original

धैर्येण युक्तस्य सतः शरीरं न विशीर्यते ।आरोग्याच्च शरीरस्य स पुनर्विन्दते श्रियम् ॥ ४ ॥

Segmented

धैर्येण युक्तस्य सतः शरीरम् न विशीर्यते आरोग्यात् च शरीरस्य स पुनः विन्दते श्रियम्

Analysis

Word Lemma Parse
धैर्येण धैर्य pos=n,g=n,c=3,n=s
युक्तस्य युज् pos=va,g=m,c=6,n=s,f=part
सतः अस् pos=va,g=m,c=6,n=s,f=part
शरीरम् शरीर pos=n,g=n,c=1,n=s
pos=i
विशीर्यते विशृ pos=v,p=3,n=s,l=lat
आरोग्यात् आरोग्य pos=n,g=n,c=5,n=s
pos=i
शरीरस्य शरीर pos=n,g=n,c=6,n=s
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
विन्दते विद् pos=v,p=3,n=s,l=lat
श्रियम् श्री pos=n,g=f,c=2,n=s