Original

अहं च त्वं च ये चान्ये भविष्यन्ति सुराधिपाः ।ते सर्वे शक्र यास्यन्ति मार्गमिन्द्रशतैर्गतम् ॥ ३९ ॥

Segmented

अहम् च त्वम् च ये च अन्ये भविष्यन्ति सुर-अधिपाः ते सर्वे शक्र यास्यन्ति मार्गम् इन्द्र-शतैः गतम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
सुर सुर pos=n,comp=y
अधिपाः अधिप pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
शक्र शक्र pos=n,g=m,c=8,n=s
यास्यन्ति या pos=v,p=3,n=p,l=lrt
मार्गम् मार्ग pos=n,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
गतम् गम् pos=va,g=m,c=2,n=s,f=part