Original

नित्यं कालपरीतस्य मम वा मद्विधस्य वा ।बुद्धिर्व्यसनमासाद्य भिन्ना नौरिव सीदति ॥ ३८ ॥

Segmented

नित्यम् काल-परीतस्य मम वा मद्विधस्य वा बुद्धिः व्यसनम् आसाद्य भिन्ना नौः इव सीदति

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
काल काल pos=n,comp=y
परीतस्य परी pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
वा वा pos=i
मद्विधस्य मद्विध pos=a,g=m,c=6,n=s
वा वा pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
भिन्ना भिद् pos=va,g=f,c=1,n=s,f=part
नौः नौ pos=n,g=,c=1,n=s
इव इव pos=i
सीदति सद् pos=v,p=3,n=s,l=lat