Original

कथमस्मद्विधो नाम जानँल्लोकप्रवृत्तयः ।कालेनाभ्याहतः शोचेन्मुह्येद्वाप्यर्थसंभ्रमे ॥ ३७ ॥

Segmented

कालेन अभ्याहतः शोचेत् मुह्येत् वा अपि अर्थ-सम्भ्रमे

Analysis

Word Lemma Parse
कालेन काल pos=n,g=m,c=3,n=s
अभ्याहतः अभ्याहन् pos=va,g=m,c=1,n=s,f=part
शोचेत् शुच् pos=v,p=3,n=s,l=vidhilin
मुह्येत् मुह् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
अपि अपि pos=i
अर्थ अर्थ pos=n,comp=y
सम्भ्रमे सम्भ्रम pos=n,g=m,c=7,n=s