Original

इन्द्र प्राकृतया बुद्ध्या प्रलपन्नावबुध्यसे ।केचित्त्वां बहु मन्यन्ते श्रैष्ठ्यं प्राप्तं स्वकर्मणा ॥ ३६ ॥

Segmented

इन्द्र प्राकृतया बुद्ध्या प्रलपन् न अवबुध्यसे केचित् त्वाम् बहु मन्यन्ते श्रैष्ठ्यम् प्राप्तम् स्व-कर्मणा

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
प्राकृतया प्राकृत pos=a,g=f,c=3,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
प्रलपन् प्रलप् pos=va,g=m,c=1,n=s,f=part
pos=i
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat
केचित् कश्चित् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
श्रैष्ठ्यम् श्रैष्ठ्य pos=n,g=n,c=2,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
स्व स्व pos=a,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s