Original

कालेन त्वाहमजयं कालेनाहं जितस्त्वया ।गन्ता गतिमतां कालः कालः कलयति प्रजाः ॥ ३५ ॥

Segmented

कालेन त्वा अहम् अजयम् कालेन अहम् जितः त्वया गन्ता गतिमताम् कालः कालः कलयति प्रजाः

Analysis

Word Lemma Parse
कालेन काल pos=n,g=m,c=3,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
अजयम् जि pos=v,p=1,n=s,l=lan
कालेन काल pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
जितः जि pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
गन्ता गन्तृ pos=a,g=m,c=1,n=s
गतिमताम् गतिमत् pos=a,g=m,c=6,n=p
कालः काल pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
कलयति कलय् pos=v,p=3,n=s,l=lat
प्रजाः प्रजा pos=n,g=f,c=2,n=p