Original

यदि कर्ता भवेत्कर्ता न क्रियेत कदाचन ।यस्मात्तु क्रियते कर्ता तस्मात्कर्ताप्यनीश्वरः ॥ ३४ ॥

Segmented

यदि कर्ता भवेत् कर्ता न क्रियेत कदाचन यस्मात् तु क्रियते कर्ता तस्मात् कर्ता अपि अनीश्वरः

Analysis

Word Lemma Parse
यदि यदि pos=i
कर्ता कर्तृ pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कर्ता कर्तृ pos=a,g=m,c=1,n=s
pos=i
क्रियेत कृ pos=v,p=3,n=s,l=vidhilin
कदाचन कदाचन pos=i
यस्मात् यस्मात् pos=i
तु तु pos=i
क्रियते कृ pos=v,p=3,n=s,l=lat
कर्ता कर्तृ pos=a,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
कर्ता कर्तृ pos=a,g=m,c=1,n=s
अपि अपि pos=i
अनीश्वरः अनीश्वर pos=a,g=m,c=1,n=s