Original

पर्यायैर्हन्यमानानां परित्राता न विद्यते ।इदं तु दुःखं यच्छक्र कर्ताहमिति मन्यते ॥ ३३ ॥

Segmented

पर्यायैः हन्यमानानाम् परित्राता न विद्यते इदम् तु दुःखम् यत् शक्र कर्ताहम् इति मन्यते

Analysis

Word Lemma Parse
पर्यायैः पर्याय pos=n,g=m,c=3,n=p
हन्यमानानाम् हन् pos=va,g=m,c=6,n=p,f=part
परित्राता परित्रातृ pos=a,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
इदम् इदम् pos=n,g=n,c=1,n=s
तु तु pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
कर्ताहम् कृ pos=v,p=1,n=s,l=lrt
इति इति pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat